Declension table of ?gudavadanā

Deva

FeminineSingularDualPlural
Nominativegudavadanā gudavadane gudavadanāḥ
Vocativegudavadane gudavadane gudavadanāḥ
Accusativegudavadanām gudavadane gudavadanāḥ
Instrumentalgudavadanayā gudavadanābhyām gudavadanābhiḥ
Dativegudavadanāyai gudavadanābhyām gudavadanābhyaḥ
Ablativegudavadanāyāḥ gudavadanābhyām gudavadanābhyaḥ
Genitivegudavadanāyāḥ gudavadanayoḥ gudavadanānām
Locativegudavadanāyām gudavadanayoḥ gudavadanāsu

Adverb -gudavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria