Declension table of ?gudavadana

Deva

NeuterSingularDualPlural
Nominativegudavadanam gudavadane gudavadanāni
Vocativegudavadana gudavadane gudavadanāni
Accusativegudavadanam gudavadane gudavadanāni
Instrumentalgudavadanena gudavadanābhyām gudavadanaiḥ
Dativegudavadanāya gudavadanābhyām gudavadanebhyaḥ
Ablativegudavadanāt gudavadanābhyām gudavadanebhyaḥ
Genitivegudavadanasya gudavadanayoḥ gudavadanānām
Locativegudavadane gudavadanayoḥ gudavadaneṣu

Compound gudavadana -

Adverb -gudavadanam -gudavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria