Declension table of ?gudapāka

Deva

MasculineSingularDualPlural
Nominativegudapākaḥ gudapākau gudapākāḥ
Vocativegudapāka gudapākau gudapākāḥ
Accusativegudapākam gudapākau gudapākān
Instrumentalgudapākena gudapākābhyām gudapākaiḥ gudapākebhiḥ
Dativegudapākāya gudapākābhyām gudapākebhyaḥ
Ablativegudapākāt gudapākābhyām gudapākebhyaḥ
Genitivegudapākasya gudapākayoḥ gudapākānām
Locativegudapāke gudapākayoḥ gudapākeṣu

Compound gudapāka -

Adverb -gudapākam -gudapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria