Declension table of ?gudaniḥsaraṇa

Deva

NeuterSingularDualPlural
Nominativegudaniḥsaraṇam gudaniḥsaraṇe gudaniḥsaraṇāni
Vocativegudaniḥsaraṇa gudaniḥsaraṇe gudaniḥsaraṇāni
Accusativegudaniḥsaraṇam gudaniḥsaraṇe gudaniḥsaraṇāni
Instrumentalgudaniḥsaraṇena gudaniḥsaraṇābhyām gudaniḥsaraṇaiḥ
Dativegudaniḥsaraṇāya gudaniḥsaraṇābhyām gudaniḥsaraṇebhyaḥ
Ablativegudaniḥsaraṇāt gudaniḥsaraṇābhyām gudaniḥsaraṇebhyaḥ
Genitivegudaniḥsaraṇasya gudaniḥsaraṇayoḥ gudaniḥsaraṇānām
Locativegudaniḥsaraṇe gudaniḥsaraṇayoḥ gudaniḥsaraṇeṣu

Compound gudaniḥsaraṇa -

Adverb -gudaniḥsaraṇam -gudaniḥsaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria