Declension table of ?gudakīla

Deva

MasculineSingularDualPlural
Nominativegudakīlaḥ gudakīlau gudakīlāḥ
Vocativegudakīla gudakīlau gudakīlāḥ
Accusativegudakīlam gudakīlau gudakīlān
Instrumentalgudakīlena gudakīlābhyām gudakīlaiḥ gudakīlebhiḥ
Dativegudakīlāya gudakīlābhyām gudakīlebhyaḥ
Ablativegudakīlāt gudakīlābhyām gudakīlebhyaḥ
Genitivegudakīlasya gudakīlayoḥ gudakīlānām
Locativegudakīle gudakīlayoḥ gudakīleṣu

Compound gudakīla -

Adverb -gudakīlam -gudakīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria