Declension table of ?gudaja

Deva

MasculineSingularDualPlural
Nominativegudajaḥ gudajau gudajāḥ
Vocativegudaja gudajau gudajāḥ
Accusativegudajam gudajau gudajān
Instrumentalgudajena gudajābhyām gudajaiḥ gudajebhiḥ
Dativegudajāya gudajābhyām gudajebhyaḥ
Ablativegudajāt gudajābhyām gudajebhyaḥ
Genitivegudajasya gudajayoḥ gudajānām
Locativegudaje gudajayoḥ gudajeṣu

Compound gudaja -

Adverb -gudajam -gudajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria