Declension table of ?gudāvarta

Deva

MasculineSingularDualPlural
Nominativegudāvartaḥ gudāvartau gudāvartāḥ
Vocativegudāvarta gudāvartau gudāvartāḥ
Accusativegudāvartam gudāvartau gudāvartān
Instrumentalgudāvartena gudāvartābhyām gudāvartaiḥ gudāvartebhiḥ
Dativegudāvartāya gudāvartābhyām gudāvartebhyaḥ
Ablativegudāvartāt gudāvartābhyām gudāvartebhyaḥ
Genitivegudāvartasya gudāvartayoḥ gudāvartānām
Locativegudāvarte gudāvartayoḥ gudāvarteṣu

Compound gudāvarta -

Adverb -gudāvartam -gudāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria