Declension table of ?gudānila

Deva

MasculineSingularDualPlural
Nominativegudānilaḥ gudānilau gudānilāḥ
Vocativegudānila gudānilau gudānilāḥ
Accusativegudānilam gudānilau gudānilān
Instrumentalgudānilena gudānilābhyām gudānilaiḥ gudānilebhiḥ
Dativegudānilāya gudānilābhyām gudānilebhyaḥ
Ablativegudānilāt gudānilābhyām gudānilebhyaḥ
Genitivegudānilasya gudānilayoḥ gudānilānām
Locativegudānile gudānilayoḥ gudānileṣu

Compound gudānila -

Adverb -gudānilam -gudānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria