Declension table of ?gucchavadhrā

Deva

FeminineSingularDualPlural
Nominativegucchavadhrā gucchavadhre gucchavadhrāḥ
Vocativegucchavadhre gucchavadhre gucchavadhrāḥ
Accusativegucchavadhrām gucchavadhre gucchavadhrāḥ
Instrumentalgucchavadhrayā gucchavadhrābhyām gucchavadhrābhiḥ
Dativegucchavadhrāyai gucchavadhrābhyām gucchavadhrābhyaḥ
Ablativegucchavadhrāyāḥ gucchavadhrābhyām gucchavadhrābhyaḥ
Genitivegucchavadhrāyāḥ gucchavadhrayoḥ gucchavadhrāṇām
Locativegucchavadhrāyām gucchavadhrayoḥ gucchavadhrāsu

Adverb -gucchavadhram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria