Declension table of ?gucchapuṣpī

Deva

FeminineSingularDualPlural
Nominativegucchapuṣpī gucchapuṣpyau gucchapuṣpyaḥ
Vocativegucchapuṣpi gucchapuṣpyau gucchapuṣpyaḥ
Accusativegucchapuṣpīm gucchapuṣpyau gucchapuṣpīḥ
Instrumentalgucchapuṣpyā gucchapuṣpībhyām gucchapuṣpībhiḥ
Dativegucchapuṣpyai gucchapuṣpībhyām gucchapuṣpībhyaḥ
Ablativegucchapuṣpyāḥ gucchapuṣpībhyām gucchapuṣpībhyaḥ
Genitivegucchapuṣpyāḥ gucchapuṣpyoḥ gucchapuṣpīṇām
Locativegucchapuṣpyām gucchapuṣpyoḥ gucchapuṣpīṣu

Compound gucchapuṣpi - gucchapuṣpī -

Adverb -gucchapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria