Declension table of ?gucchapuṣpaka

Deva

MasculineSingularDualPlural
Nominativegucchapuṣpakaḥ gucchapuṣpakau gucchapuṣpakāḥ
Vocativegucchapuṣpaka gucchapuṣpakau gucchapuṣpakāḥ
Accusativegucchapuṣpakam gucchapuṣpakau gucchapuṣpakān
Instrumentalgucchapuṣpakeṇa gucchapuṣpakābhyām gucchapuṣpakaiḥ gucchapuṣpakebhiḥ
Dativegucchapuṣpakāya gucchapuṣpakābhyām gucchapuṣpakebhyaḥ
Ablativegucchapuṣpakāt gucchapuṣpakābhyām gucchapuṣpakebhyaḥ
Genitivegucchapuṣpakasya gucchapuṣpakayoḥ gucchapuṣpakāṇām
Locativegucchapuṣpake gucchapuṣpakayoḥ gucchapuṣpakeṣu

Compound gucchapuṣpaka -

Adverb -gucchapuṣpakam -gucchapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria