Declension table of ?gucchapuṣpa

Deva

MasculineSingularDualPlural
Nominativegucchapuṣpaḥ gucchapuṣpau gucchapuṣpāḥ
Vocativegucchapuṣpa gucchapuṣpau gucchapuṣpāḥ
Accusativegucchapuṣpam gucchapuṣpau gucchapuṣpān
Instrumentalgucchapuṣpeṇa gucchapuṣpābhyām gucchapuṣpaiḥ gucchapuṣpebhiḥ
Dativegucchapuṣpāya gucchapuṣpābhyām gucchapuṣpebhyaḥ
Ablativegucchapuṣpāt gucchapuṣpābhyām gucchapuṣpebhyaḥ
Genitivegucchapuṣpasya gucchapuṣpayoḥ gucchapuṣpāṇām
Locativegucchapuṣpe gucchapuṣpayoḥ gucchapuṣpeṣu

Compound gucchapuṣpa -

Adverb -gucchapuṣpam -gucchapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria