Declension table of ?gucchaphala

Deva

MasculineSingularDualPlural
Nominativegucchaphalaḥ gucchaphalau gucchaphalāḥ
Vocativegucchaphala gucchaphalau gucchaphalāḥ
Accusativegucchaphalam gucchaphalau gucchaphalān
Instrumentalgucchaphalena gucchaphalābhyām gucchaphalaiḥ gucchaphalebhiḥ
Dativegucchaphalāya gucchaphalābhyām gucchaphalebhyaḥ
Ablativegucchaphalāt gucchaphalābhyām gucchaphalebhyaḥ
Genitivegucchaphalasya gucchaphalayoḥ gucchaphalānām
Locativegucchaphale gucchaphalayoḥ gucchaphaleṣu

Compound gucchaphala -

Adverb -gucchaphalam -gucchaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria