Declension table of ?gucchamūlikā

Deva

FeminineSingularDualPlural
Nominativegucchamūlikā gucchamūlike gucchamūlikāḥ
Vocativegucchamūlike gucchamūlike gucchamūlikāḥ
Accusativegucchamūlikām gucchamūlike gucchamūlikāḥ
Instrumentalgucchamūlikayā gucchamūlikābhyām gucchamūlikābhiḥ
Dativegucchamūlikāyai gucchamūlikābhyām gucchamūlikābhyaḥ
Ablativegucchamūlikāyāḥ gucchamūlikābhyām gucchamūlikābhyaḥ
Genitivegucchamūlikāyāḥ gucchamūlikayoḥ gucchamūlikānām
Locativegucchamūlikāyām gucchamūlikayoḥ gucchamūlikāsu

Adverb -gucchamūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria