Declension table of ?gucchadantikā

Deva

FeminineSingularDualPlural
Nominativegucchadantikā gucchadantike gucchadantikāḥ
Vocativegucchadantike gucchadantike gucchadantikāḥ
Accusativegucchadantikām gucchadantike gucchadantikāḥ
Instrumentalgucchadantikayā gucchadantikābhyām gucchadantikābhiḥ
Dativegucchadantikāyai gucchadantikābhyām gucchadantikābhyaḥ
Ablativegucchadantikāyāḥ gucchadantikābhyām gucchadantikābhyaḥ
Genitivegucchadantikāyāḥ gucchadantikayoḥ gucchadantikānām
Locativegucchadantikāyām gucchadantikayoḥ gucchadantikāsu

Adverb -gucchadantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria