Declension table of ?gucchāhvakanda

Deva

MasculineSingularDualPlural
Nominativegucchāhvakandaḥ gucchāhvakandau gucchāhvakandāḥ
Vocativegucchāhvakanda gucchāhvakandau gucchāhvakandāḥ
Accusativegucchāhvakandam gucchāhvakandau gucchāhvakandān
Instrumentalgucchāhvakandena gucchāhvakandābhyām gucchāhvakandaiḥ gucchāhvakandebhiḥ
Dativegucchāhvakandāya gucchāhvakandābhyām gucchāhvakandebhyaḥ
Ablativegucchāhvakandāt gucchāhvakandābhyām gucchāhvakandebhyaḥ
Genitivegucchāhvakandasya gucchāhvakandayoḥ gucchāhvakandānām
Locativegucchāhvakande gucchāhvakandayoḥ gucchāhvakandeṣu

Compound gucchāhvakanda -

Adverb -gucchāhvakandam -gucchāhvakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria