Declension table of ?guṭikīkṛta

Deva

MasculineSingularDualPlural
Nominativeguṭikīkṛtaḥ guṭikīkṛtau guṭikīkṛtāḥ
Vocativeguṭikīkṛta guṭikīkṛtau guṭikīkṛtāḥ
Accusativeguṭikīkṛtam guṭikīkṛtau guṭikīkṛtān
Instrumentalguṭikīkṛtena guṭikīkṛtābhyām guṭikīkṛtaiḥ guṭikīkṛtebhiḥ
Dativeguṭikīkṛtāya guṭikīkṛtābhyām guṭikīkṛtebhyaḥ
Ablativeguṭikīkṛtāt guṭikīkṛtābhyām guṭikīkṛtebhyaḥ
Genitiveguṭikīkṛtasya guṭikīkṛtayoḥ guṭikīkṛtānām
Locativeguṭikīkṛte guṭikīkṛtayoḥ guṭikīkṛteṣu

Compound guṭikīkṛta -

Adverb -guṭikīkṛtam -guṭikīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria