Declension table of ?guṭikāstra

Deva

NeuterSingularDualPlural
Nominativeguṭikāstram guṭikāstre guṭikāstrāṇi
Vocativeguṭikāstra guṭikāstre guṭikāstrāṇi
Accusativeguṭikāstram guṭikāstre guṭikāstrāṇi
Instrumentalguṭikāstreṇa guṭikāstrābhyām guṭikāstraiḥ
Dativeguṭikāstrāya guṭikāstrābhyām guṭikāstrebhyaḥ
Ablativeguṭikāstrāt guṭikāstrābhyām guṭikāstrebhyaḥ
Genitiveguṭikāstrasya guṭikāstrayoḥ guṭikāstrāṇām
Locativeguṭikāstre guṭikāstrayoḥ guṭikāstreṣu

Compound guṭikāstra -

Adverb -guṭikāstram -guṭikāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria