Declension table of ?guṭikāmukha

Deva

NeuterSingularDualPlural
Nominativeguṭikāmukham guṭikāmukhe guṭikāmukhāni
Vocativeguṭikāmukha guṭikāmukhe guṭikāmukhāni
Accusativeguṭikāmukham guṭikāmukhe guṭikāmukhāni
Instrumentalguṭikāmukhena guṭikāmukhābhyām guṭikāmukhaiḥ
Dativeguṭikāmukhāya guṭikāmukhābhyām guṭikāmukhebhyaḥ
Ablativeguṭikāmukhāt guṭikāmukhābhyām guṭikāmukhebhyaḥ
Genitiveguṭikāmukhasya guṭikāmukhayoḥ guṭikāmukhānām
Locativeguṭikāmukhe guṭikāmukhayoḥ guṭikāmukheṣu

Compound guṭikāmukha -

Adverb -guṭikāmukham -guṭikāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria