Declension table of ?guṭikāmukha

Deva

MasculineSingularDualPlural
Nominativeguṭikāmukhaḥ guṭikāmukhau guṭikāmukhāḥ
Vocativeguṭikāmukha guṭikāmukhau guṭikāmukhāḥ
Accusativeguṭikāmukham guṭikāmukhau guṭikāmukhān
Instrumentalguṭikāmukhena guṭikāmukhābhyām guṭikāmukhaiḥ guṭikāmukhebhiḥ
Dativeguṭikāmukhāya guṭikāmukhābhyām guṭikāmukhebhyaḥ
Ablativeguṭikāmukhāt guṭikāmukhābhyām guṭikāmukhebhyaḥ
Genitiveguṭikāmukhasya guṭikāmukhayoḥ guṭikāmukhānām
Locativeguṭikāmukhe guṭikāmukhayoḥ guṭikāmukheṣu

Compound guṭikāmukha -

Adverb -guṭikāmukham -guṭikāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria