Declension table of ?guṇotkṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeguṇotkṛṣṭā guṇotkṛṣṭe guṇotkṛṣṭāḥ
Vocativeguṇotkṛṣṭe guṇotkṛṣṭe guṇotkṛṣṭāḥ
Accusativeguṇotkṛṣṭām guṇotkṛṣṭe guṇotkṛṣṭāḥ
Instrumentalguṇotkṛṣṭayā guṇotkṛṣṭābhyām guṇotkṛṣṭābhiḥ
Dativeguṇotkṛṣṭāyai guṇotkṛṣṭābhyām guṇotkṛṣṭābhyaḥ
Ablativeguṇotkṛṣṭāyāḥ guṇotkṛṣṭābhyām guṇotkṛṣṭābhyaḥ
Genitiveguṇotkṛṣṭāyāḥ guṇotkṛṣṭayoḥ guṇotkṛṣṭānām
Locativeguṇotkṛṣṭāyām guṇotkṛṣṭayoḥ guṇotkṛṣṭāsu

Adverb -guṇotkṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria