Declension table of ?guṇotkṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeguṇotkṛṣṭaḥ guṇotkṛṣṭau guṇotkṛṣṭāḥ
Vocativeguṇotkṛṣṭa guṇotkṛṣṭau guṇotkṛṣṭāḥ
Accusativeguṇotkṛṣṭam guṇotkṛṣṭau guṇotkṛṣṭān
Instrumentalguṇotkṛṣṭena guṇotkṛṣṭābhyām guṇotkṛṣṭaiḥ guṇotkṛṣṭebhiḥ
Dativeguṇotkṛṣṭāya guṇotkṛṣṭābhyām guṇotkṛṣṭebhyaḥ
Ablativeguṇotkṛṣṭāt guṇotkṛṣṭābhyām guṇotkṛṣṭebhyaḥ
Genitiveguṇotkṛṣṭasya guṇotkṛṣṭayoḥ guṇotkṛṣṭānām
Locativeguṇotkṛṣṭe guṇotkṛṣṭayoḥ guṇotkṛṣṭeṣu

Compound guṇotkṛṣṭa -

Adverb -guṇotkṛṣṭam -guṇotkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria