Declension table of ?guṇisarvasva

Deva

NeuterSingularDualPlural
Nominativeguṇisarvasvam guṇisarvasve guṇisarvasvāni
Vocativeguṇisarvasva guṇisarvasve guṇisarvasvāni
Accusativeguṇisarvasvam guṇisarvasve guṇisarvasvāni
Instrumentalguṇisarvasvena guṇisarvasvābhyām guṇisarvasvaiḥ
Dativeguṇisarvasvāya guṇisarvasvābhyām guṇisarvasvebhyaḥ
Ablativeguṇisarvasvāt guṇisarvasvābhyām guṇisarvasvebhyaḥ
Genitiveguṇisarvasvasya guṇisarvasvayoḥ guṇisarvasvānām
Locativeguṇisarvasve guṇisarvasvayoḥ guṇisarvasveṣu

Compound guṇisarvasva -

Adverb -guṇisarvasvam -guṇisarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria