Declension table of ?guṇiliṅga

Deva

NeuterSingularDualPlural
Nominativeguṇiliṅgam guṇiliṅge guṇiliṅgāni
Vocativeguṇiliṅga guṇiliṅge guṇiliṅgāni
Accusativeguṇiliṅgam guṇiliṅge guṇiliṅgāni
Instrumentalguṇiliṅgena guṇiliṅgābhyām guṇiliṅgaiḥ
Dativeguṇiliṅgāya guṇiliṅgābhyām guṇiliṅgebhyaḥ
Ablativeguṇiliṅgāt guṇiliṅgābhyām guṇiliṅgebhyaḥ
Genitiveguṇiliṅgasya guṇiliṅgayoḥ guṇiliṅgānām
Locativeguṇiliṅge guṇiliṅgayoḥ guṇiliṅgeṣu

Compound guṇiliṅga -

Adverb -guṇiliṅgam -guṇiliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria