Declension table of ?guṇiliṅga

Deva

MasculineSingularDualPlural
Nominativeguṇiliṅgaḥ guṇiliṅgau guṇiliṅgāḥ
Vocativeguṇiliṅga guṇiliṅgau guṇiliṅgāḥ
Accusativeguṇiliṅgam guṇiliṅgau guṇiliṅgān
Instrumentalguṇiliṅgena guṇiliṅgābhyām guṇiliṅgaiḥ guṇiliṅgebhiḥ
Dativeguṇiliṅgāya guṇiliṅgābhyām guṇiliṅgebhyaḥ
Ablativeguṇiliṅgāt guṇiliṅgābhyām guṇiliṅgebhyaḥ
Genitiveguṇiliṅgasya guṇiliṅgayoḥ guṇiliṅgānām
Locativeguṇiliṅge guṇiliṅgayoḥ guṇiliṅgeṣu

Compound guṇiliṅga -

Adverb -guṇiliṅgam -guṇiliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria