Declension table of ?guṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeguṇīkaraṇam guṇīkaraṇe guṇīkaraṇāni
Vocativeguṇīkaraṇa guṇīkaraṇe guṇīkaraṇāni
Accusativeguṇīkaraṇam guṇīkaraṇe guṇīkaraṇāni
Instrumentalguṇīkaraṇena guṇīkaraṇābhyām guṇīkaraṇaiḥ
Dativeguṇīkaraṇāya guṇīkaraṇābhyām guṇīkaraṇebhyaḥ
Ablativeguṇīkaraṇāt guṇīkaraṇābhyām guṇīkaraṇebhyaḥ
Genitiveguṇīkaraṇasya guṇīkaraṇayoḥ guṇīkaraṇānām
Locativeguṇīkaraṇe guṇīkaraṇayoḥ guṇīkaraṇeṣu

Compound guṇīkaraṇa -

Adverb -guṇīkaraṇam -guṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria