Declension table of guṇībhūta

Deva

MasculineSingularDualPlural
Nominativeguṇībhūtaḥ guṇībhūtau guṇībhūtāḥ
Vocativeguṇībhūta guṇībhūtau guṇībhūtāḥ
Accusativeguṇībhūtam guṇībhūtau guṇībhūtān
Instrumentalguṇībhūtena guṇībhūtābhyām guṇībhūtaiḥ guṇībhūtebhiḥ
Dativeguṇībhūtāya guṇībhūtābhyām guṇībhūtebhyaḥ
Ablativeguṇībhūtāt guṇībhūtābhyām guṇībhūtebhyaḥ
Genitiveguṇībhūtasya guṇībhūtayoḥ guṇībhūtānām
Locativeguṇībhūte guṇībhūtayoḥ guṇībhūteṣu

Compound guṇībhūta -

Adverb -guṇībhūtam -guṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria