Declension table of ?guṇidvaidha

Deva

NeuterSingularDualPlural
Nominativeguṇidvaidham guṇidvaidhe guṇidvaidhāni
Vocativeguṇidvaidha guṇidvaidhe guṇidvaidhāni
Accusativeguṇidvaidham guṇidvaidhe guṇidvaidhāni
Instrumentalguṇidvaidhena guṇidvaidhābhyām guṇidvaidhaiḥ
Dativeguṇidvaidhāya guṇidvaidhābhyām guṇidvaidhebhyaḥ
Ablativeguṇidvaidhāt guṇidvaidhābhyām guṇidvaidhebhyaḥ
Genitiveguṇidvaidhasya guṇidvaidhayoḥ guṇidvaidhānām
Locativeguṇidvaidhe guṇidvaidhayoḥ guṇidvaidheṣu

Compound guṇidvaidha -

Adverb -guṇidvaidham -guṇidvaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria