Declension table of ?guṇaviśeṣa

Deva

MasculineSingularDualPlural
Nominativeguṇaviśeṣaḥ guṇaviśeṣau guṇaviśeṣāḥ
Vocativeguṇaviśeṣa guṇaviśeṣau guṇaviśeṣāḥ
Accusativeguṇaviśeṣam guṇaviśeṣau guṇaviśeṣān
Instrumentalguṇaviśeṣeṇa guṇaviśeṣābhyām guṇaviśeṣaiḥ guṇaviśeṣebhiḥ
Dativeguṇaviśeṣāya guṇaviśeṣābhyām guṇaviśeṣebhyaḥ
Ablativeguṇaviśeṣāt guṇaviśeṣābhyām guṇaviśeṣebhyaḥ
Genitiveguṇaviśeṣasya guṇaviśeṣayoḥ guṇaviśeṣāṇām
Locativeguṇaviśeṣe guṇaviśeṣayoḥ guṇaviśeṣeṣu

Compound guṇaviśeṣa -

Adverb -guṇaviśeṣam -guṇaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria