Declension table of ?guṇavivecana

Deva

MasculineSingularDualPlural
Nominativeguṇavivecanaḥ guṇavivecanau guṇavivecanāḥ
Vocativeguṇavivecana guṇavivecanau guṇavivecanāḥ
Accusativeguṇavivecanam guṇavivecanau guṇavivecanān
Instrumentalguṇavivecanena guṇavivecanābhyām guṇavivecanaiḥ guṇavivecanebhiḥ
Dativeguṇavivecanāya guṇavivecanābhyām guṇavivecanebhyaḥ
Ablativeguṇavivecanāt guṇavivecanābhyām guṇavivecanebhyaḥ
Genitiveguṇavivecanasya guṇavivecanayoḥ guṇavivecanānām
Locativeguṇavivecane guṇavivecanayoḥ guṇavivecaneṣu

Compound guṇavivecana -

Adverb -guṇavivecanam -guṇavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria