Declension table of ?guṇavipramuktā

Deva

FeminineSingularDualPlural
Nominativeguṇavipramuktā guṇavipramukte guṇavipramuktāḥ
Vocativeguṇavipramukte guṇavipramukte guṇavipramuktāḥ
Accusativeguṇavipramuktām guṇavipramukte guṇavipramuktāḥ
Instrumentalguṇavipramuktayā guṇavipramuktābhyām guṇavipramuktābhiḥ
Dativeguṇavipramuktāyai guṇavipramuktābhyām guṇavipramuktābhyaḥ
Ablativeguṇavipramuktāyāḥ guṇavipramuktābhyām guṇavipramuktābhyaḥ
Genitiveguṇavipramuktāyāḥ guṇavipramuktayoḥ guṇavipramuktānām
Locativeguṇavipramuktāyām guṇavipramuktayoḥ guṇavipramuktāsu

Adverb -guṇavipramuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria