Declension table of ?guṇavipramukta

Deva

MasculineSingularDualPlural
Nominativeguṇavipramuktaḥ guṇavipramuktau guṇavipramuktāḥ
Vocativeguṇavipramukta guṇavipramuktau guṇavipramuktāḥ
Accusativeguṇavipramuktam guṇavipramuktau guṇavipramuktān
Instrumentalguṇavipramuktena guṇavipramuktābhyām guṇavipramuktaiḥ guṇavipramuktebhiḥ
Dativeguṇavipramuktāya guṇavipramuktābhyām guṇavipramuktebhyaḥ
Ablativeguṇavipramuktāt guṇavipramuktābhyām guṇavipramuktebhyaḥ
Genitiveguṇavipramuktasya guṇavipramuktayoḥ guṇavipramuktānām
Locativeguṇavipramukte guṇavipramuktayoḥ guṇavipramukteṣu

Compound guṇavipramukta -

Adverb -guṇavipramuktam -guṇavipramuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria