Declension table of ?guṇavattara

Deva

NeuterSingularDualPlural
Nominativeguṇavattaram guṇavattare guṇavattarāṇi
Vocativeguṇavattara guṇavattare guṇavattarāṇi
Accusativeguṇavattaram guṇavattare guṇavattarāṇi
Instrumentalguṇavattareṇa guṇavattarābhyām guṇavattaraiḥ
Dativeguṇavattarāya guṇavattarābhyām guṇavattarebhyaḥ
Ablativeguṇavattarāt guṇavattarābhyām guṇavattarebhyaḥ
Genitiveguṇavattarasya guṇavattarayoḥ guṇavattarāṇām
Locativeguṇavattare guṇavattarayoḥ guṇavattareṣu

Compound guṇavattara -

Adverb -guṇavattaram -guṇavattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria