Declension table of ?guṇavattama

Deva

MasculineSingularDualPlural
Nominativeguṇavattamaḥ guṇavattamau guṇavattamāḥ
Vocativeguṇavattama guṇavattamau guṇavattamāḥ
Accusativeguṇavattamam guṇavattamau guṇavattamān
Instrumentalguṇavattamena guṇavattamābhyām guṇavattamaiḥ guṇavattamebhiḥ
Dativeguṇavattamāya guṇavattamābhyām guṇavattamebhyaḥ
Ablativeguṇavattamāt guṇavattamābhyām guṇavattamebhyaḥ
Genitiveguṇavattamasya guṇavattamayoḥ guṇavattamānām
Locativeguṇavattame guṇavattamayoḥ guṇavattameṣu

Compound guṇavattama -

Adverb -guṇavattamam -guṇavattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria