Declension table of ?guṇavatpayaska

Deva

NeuterSingularDualPlural
Nominativeguṇavatpayaskam guṇavatpayaske guṇavatpayaskāni
Vocativeguṇavatpayaska guṇavatpayaske guṇavatpayaskāni
Accusativeguṇavatpayaskam guṇavatpayaske guṇavatpayaskāni
Instrumentalguṇavatpayaskena guṇavatpayaskābhyām guṇavatpayaskaiḥ
Dativeguṇavatpayaskāya guṇavatpayaskābhyām guṇavatpayaskebhyaḥ
Ablativeguṇavatpayaskāt guṇavatpayaskābhyām guṇavatpayaskebhyaḥ
Genitiveguṇavatpayaskasya guṇavatpayaskayoḥ guṇavatpayaskānām
Locativeguṇavatpayaske guṇavatpayaskayoḥ guṇavatpayaskeṣu

Compound guṇavatpayaska -

Adverb -guṇavatpayaskam -guṇavatpayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria