Declension table of ?guṇavarman

Deva

MasculineSingularDualPlural
Nominativeguṇavarmā guṇavarmāṇau guṇavarmāṇaḥ
Vocativeguṇavarman guṇavarmāṇau guṇavarmāṇaḥ
Accusativeguṇavarmāṇam guṇavarmāṇau guṇavarmaṇaḥ
Instrumentalguṇavarmaṇā guṇavarmabhyām guṇavarmabhiḥ
Dativeguṇavarmaṇe guṇavarmabhyām guṇavarmabhyaḥ
Ablativeguṇavarmaṇaḥ guṇavarmabhyām guṇavarmabhyaḥ
Genitiveguṇavarmaṇaḥ guṇavarmaṇoḥ guṇavarmaṇām
Locativeguṇavarmaṇi guṇavarmaṇoḥ guṇavarmasu

Compound guṇavarma -

Adverb -guṇavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria