Declension table of ?guṇavaiśeṣya

Deva

NeuterSingularDualPlural
Nominativeguṇavaiśeṣyam guṇavaiśeṣye guṇavaiśeṣyāṇi
Vocativeguṇavaiśeṣya guṇavaiśeṣye guṇavaiśeṣyāṇi
Accusativeguṇavaiśeṣyam guṇavaiśeṣye guṇavaiśeṣyāṇi
Instrumentalguṇavaiśeṣyeṇa guṇavaiśeṣyābhyām guṇavaiśeṣyaiḥ
Dativeguṇavaiśeṣyāya guṇavaiśeṣyābhyām guṇavaiśeṣyebhyaḥ
Ablativeguṇavaiśeṣyāt guṇavaiśeṣyābhyām guṇavaiśeṣyebhyaḥ
Genitiveguṇavaiśeṣyasya guṇavaiśeṣyayoḥ guṇavaiśeṣyāṇām
Locativeguṇavaiśeṣye guṇavaiśeṣyayoḥ guṇavaiśeṣyeṣu

Compound guṇavaiśeṣya -

Adverb -guṇavaiśeṣyam -guṇavaiśeṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria