Declension table of guṇavacana

Deva

MasculineSingularDualPlural
Nominativeguṇavacanaḥ guṇavacanau guṇavacanāḥ
Vocativeguṇavacana guṇavacanau guṇavacanāḥ
Accusativeguṇavacanam guṇavacanau guṇavacanān
Instrumentalguṇavacanena guṇavacanābhyām guṇavacanaiḥ guṇavacanebhiḥ
Dativeguṇavacanāya guṇavacanābhyām guṇavacanebhyaḥ
Ablativeguṇavacanāt guṇavacanābhyām guṇavacanebhyaḥ
Genitiveguṇavacanasya guṇavacanayoḥ guṇavacanānām
Locativeguṇavacane guṇavacanayoḥ guṇavacaneṣu

Compound guṇavacana -

Adverb -guṇavacanam -guṇavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria