Declension table of ?guṇavādinī

Deva

FeminineSingularDualPlural
Nominativeguṇavādinī guṇavādinyau guṇavādinyaḥ
Vocativeguṇavādini guṇavādinyau guṇavādinyaḥ
Accusativeguṇavādinīm guṇavādinyau guṇavādinīḥ
Instrumentalguṇavādinyā guṇavādinībhyām guṇavādinībhiḥ
Dativeguṇavādinyai guṇavādinībhyām guṇavādinībhyaḥ
Ablativeguṇavādinyāḥ guṇavādinībhyām guṇavādinībhyaḥ
Genitiveguṇavādinyāḥ guṇavādinyoḥ guṇavādinīnām
Locativeguṇavādinyām guṇavādinyoḥ guṇavādinīṣu

Compound guṇavādini - guṇavādinī -

Adverb -guṇavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria