Declension table of ?guṇavādin

Deva

NeuterSingularDualPlural
Nominativeguṇavādi guṇavādinī guṇavādīni
Vocativeguṇavādin guṇavādi guṇavādinī guṇavādīni
Accusativeguṇavādi guṇavādinī guṇavādīni
Instrumentalguṇavādinā guṇavādibhyām guṇavādibhiḥ
Dativeguṇavādine guṇavādibhyām guṇavādibhyaḥ
Ablativeguṇavādinaḥ guṇavādibhyām guṇavādibhyaḥ
Genitiveguṇavādinaḥ guṇavādinoḥ guṇavādinām
Locativeguṇavādini guṇavādinoḥ guṇavādiṣu

Compound guṇavādi -

Adverb -guṇavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria