Declension table of ?guṇavādin

Deva

MasculineSingularDualPlural
Nominativeguṇavādī guṇavādinau guṇavādinaḥ
Vocativeguṇavādin guṇavādinau guṇavādinaḥ
Accusativeguṇavādinam guṇavādinau guṇavādinaḥ
Instrumentalguṇavādinā guṇavādibhyām guṇavādibhiḥ
Dativeguṇavādine guṇavādibhyām guṇavādibhyaḥ
Ablativeguṇavādinaḥ guṇavādibhyām guṇavādibhyaḥ
Genitiveguṇavādinaḥ guṇavādinoḥ guṇavādinām
Locativeguṇavādini guṇavādinoḥ guṇavādiṣu

Compound guṇavādi -

Adverb -guṇavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria