Declension table of ?guṇavāda

Deva

MasculineSingularDualPlural
Nominativeguṇavādaḥ guṇavādau guṇavādāḥ
Vocativeguṇavāda guṇavādau guṇavādāḥ
Accusativeguṇavādam guṇavādau guṇavādān
Instrumentalguṇavādena guṇavādābhyām guṇavādaiḥ guṇavādebhiḥ
Dativeguṇavādāya guṇavādābhyām guṇavādebhyaḥ
Ablativeguṇavādāt guṇavādābhyām guṇavādebhyaḥ
Genitiveguṇavādasya guṇavādayoḥ guṇavādānām
Locativeguṇavāde guṇavādayoḥ guṇavādeṣu

Compound guṇavāda -

Adverb -guṇavādam -guṇavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria