Declension table of ?guṇavācaka

Deva

MasculineSingularDualPlural
Nominativeguṇavācakaḥ guṇavācakau guṇavācakāḥ
Vocativeguṇavācaka guṇavācakau guṇavācakāḥ
Accusativeguṇavācakam guṇavācakau guṇavācakān
Instrumentalguṇavācakena guṇavācakābhyām guṇavācakaiḥ guṇavācakebhiḥ
Dativeguṇavācakāya guṇavācakābhyām guṇavācakebhyaḥ
Ablativeguṇavācakāt guṇavācakābhyām guṇavācakebhyaḥ
Genitiveguṇavācakasya guṇavācakayoḥ guṇavācakānām
Locativeguṇavācake guṇavācakayoḥ guṇavācakeṣu

Compound guṇavācaka -

Adverb -guṇavācakam -guṇavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria