Declension table of ?guṇavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeguṇavṛkṣaḥ guṇavṛkṣau guṇavṛkṣāḥ
Vocativeguṇavṛkṣa guṇavṛkṣau guṇavṛkṣāḥ
Accusativeguṇavṛkṣam guṇavṛkṣau guṇavṛkṣān
Instrumentalguṇavṛkṣeṇa guṇavṛkṣābhyām guṇavṛkṣaiḥ guṇavṛkṣebhiḥ
Dativeguṇavṛkṣāya guṇavṛkṣābhyām guṇavṛkṣebhyaḥ
Ablativeguṇavṛkṣāt guṇavṛkṣābhyām guṇavṛkṣebhyaḥ
Genitiveguṇavṛkṣasya guṇavṛkṣayoḥ guṇavṛkṣāṇām
Locativeguṇavṛkṣe guṇavṛkṣayoḥ guṇavṛkṣeṣu

Compound guṇavṛkṣa -

Adverb -guṇavṛkṣam -guṇavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria