Declension table of ?guṇatyāginī

Deva

FeminineSingularDualPlural
Nominativeguṇatyāginī guṇatyāginyau guṇatyāginyaḥ
Vocativeguṇatyāgini guṇatyāginyau guṇatyāginyaḥ
Accusativeguṇatyāginīm guṇatyāginyau guṇatyāginīḥ
Instrumentalguṇatyāginyā guṇatyāginībhyām guṇatyāginībhiḥ
Dativeguṇatyāginyai guṇatyāginībhyām guṇatyāginībhyaḥ
Ablativeguṇatyāginyāḥ guṇatyāginībhyām guṇatyāginībhyaḥ
Genitiveguṇatyāginyāḥ guṇatyāginyoḥ guṇatyāginīnām
Locativeguṇatyāginyām guṇatyāginyoḥ guṇatyāginīṣu

Compound guṇatyāgini - guṇatyāginī -

Adverb -guṇatyāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria