Declension table of ?guṇasundara

Deva

MasculineSingularDualPlural
Nominativeguṇasundaraḥ guṇasundarau guṇasundarāḥ
Vocativeguṇasundara guṇasundarau guṇasundarāḥ
Accusativeguṇasundaram guṇasundarau guṇasundarān
Instrumentalguṇasundareṇa guṇasundarābhyām guṇasundaraiḥ guṇasundarebhiḥ
Dativeguṇasundarāya guṇasundarābhyām guṇasundarebhyaḥ
Ablativeguṇasundarāt guṇasundarābhyām guṇasundarebhyaḥ
Genitiveguṇasundarasya guṇasundarayoḥ guṇasundarāṇām
Locativeguṇasundare guṇasundarayoḥ guṇasundareṣu

Compound guṇasundara -

Adverb -guṇasundaram -guṇasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria