Declension table of ?guṇasampanna

Deva

NeuterSingularDualPlural
Nominativeguṇasampannam guṇasampanne guṇasampannāni
Vocativeguṇasampanna guṇasampanne guṇasampannāni
Accusativeguṇasampannam guṇasampanne guṇasampannāni
Instrumentalguṇasampannena guṇasampannābhyām guṇasampannaiḥ
Dativeguṇasampannāya guṇasampannābhyām guṇasampannebhyaḥ
Ablativeguṇasampannāt guṇasampannābhyām guṇasampannebhyaḥ
Genitiveguṇasampannasya guṇasampannayoḥ guṇasampannānām
Locativeguṇasampanne guṇasampannayoḥ guṇasampanneṣu

Compound guṇasampanna -

Adverb -guṇasampannam -guṇasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria