Declension table of ?guṇasāgara

Deva

NeuterSingularDualPlural
Nominativeguṇasāgaram guṇasāgare guṇasāgarāṇi
Vocativeguṇasāgara guṇasāgare guṇasāgarāṇi
Accusativeguṇasāgaram guṇasāgare guṇasāgarāṇi
Instrumentalguṇasāgareṇa guṇasāgarābhyām guṇasāgaraiḥ
Dativeguṇasāgarāya guṇasāgarābhyām guṇasāgarebhyaḥ
Ablativeguṇasāgarāt guṇasāgarābhyām guṇasāgarebhyaḥ
Genitiveguṇasāgarasya guṇasāgarayoḥ guṇasāgarāṇām
Locativeguṇasāgare guṇasāgarayoḥ guṇasāgareṣu

Compound guṇasāgara -

Adverb -guṇasāgaram -guṇasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria