Declension table of ?guṇasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeguṇasaṃskāraḥ guṇasaṃskārau guṇasaṃskārāḥ
Vocativeguṇasaṃskāra guṇasaṃskārau guṇasaṃskārāḥ
Accusativeguṇasaṃskāram guṇasaṃskārau guṇasaṃskārān
Instrumentalguṇasaṃskāreṇa guṇasaṃskārābhyām guṇasaṃskāraiḥ guṇasaṃskārebhiḥ
Dativeguṇasaṃskārāya guṇasaṃskārābhyām guṇasaṃskārebhyaḥ
Ablativeguṇasaṃskārāt guṇasaṃskārābhyām guṇasaṃskārebhyaḥ
Genitiveguṇasaṃskārasya guṇasaṃskārayoḥ guṇasaṃskārāṇām
Locativeguṇasaṃskāre guṇasaṃskārayoḥ guṇasaṃskāreṣu

Compound guṇasaṃskāra -

Adverb -guṇasaṃskāram -guṇasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria