Declension table of ?guṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeguṇasaṅgrahaḥ guṇasaṅgrahau guṇasaṅgrahāḥ
Vocativeguṇasaṅgraha guṇasaṅgrahau guṇasaṅgrahāḥ
Accusativeguṇasaṅgraham guṇasaṅgrahau guṇasaṅgrahān
Instrumentalguṇasaṅgraheṇa guṇasaṅgrahābhyām guṇasaṅgrahaiḥ guṇasaṅgrahebhiḥ
Dativeguṇasaṅgrahāya guṇasaṅgrahābhyām guṇasaṅgrahebhyaḥ
Ablativeguṇasaṅgrahāt guṇasaṅgrahābhyām guṇasaṅgrahebhyaḥ
Genitiveguṇasaṅgrahasya guṇasaṅgrahayoḥ guṇasaṅgrahāṇām
Locativeguṇasaṅgrahe guṇasaṅgrahayoḥ guṇasaṅgraheṣu

Compound guṇasaṅgraha -

Adverb -guṇasaṅgraham -guṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria